Rituals

Shri Lakshmi Narsimha Sahasranamam

।। श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् ।।

ओं अस्य श्री लक्ष्मीनृसिंह दिव्य सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः श्रीलक्ष्मीनृसिंह देवता क्ष्रौं इति बीजं श्रीं इति शक्तिः नखदम्ष्ट्रायुधायेति कीलकं मन्त्रराज श्रीलक्ष्मीनृसिंह प्रीत्यर्थे जपे विनियोगः ।

। ध्यानम् ।

सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयकरान्बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १ ॥

लक्ष्मी चारुकुचद्वन्द्वकुङ्कुमाङ्कितवक्षसे ।
नमो नृसिंहनाथाय सर्वमङ्गलमूर्तये ॥ २

उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोल्लासितसंसारच्छेदहेतुं जगद्गुरुम् ॥ ३

। ब्रह्मोवाच ।

ओं नमो नारसिंहाय वज्रदम्ष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥

वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥

वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥

परात्पराय पाराय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥

पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पूरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥

पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥

सिंहराजाय सिंहाय जगद्वन्द्याय ते नमः ।
अट्टहासाय रोषाय ज्वालाहासाय ते नमः ॥ ७ ॥

भूतावासाय वासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥

नमो मूलाधिवासाय धर्मवासाय धर्मिणे ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥

शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणात्मने ॥ १० ॥

निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलात्मने ॥ ११ ॥

निमेषाय निबन्धाय निमेषगमनाय च । [निबद्धाय]
निर्द्वन्द्वाय निराशाय निश्चयाय निजाय च ॥ १२ ॥

निर्मलाय निदानाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥

सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरिकेशाय केशाय गुडाकेशाय वै नमः ॥ १४ ॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥

पुष्पेशाय कुलेशाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रसन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥

प्रभञ्जनाय पान्थाय प्रमायप्रतिमाय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्ज्वलाय च ॥ १८ ॥

ज्वालामालास्वरूपाय ज्वालजिह्वाय ज्वालिने ।
महाज्वालाय कालाय कालमूर्तिधराय च ॥ १९ ॥

कालान्तकाय कल्पाय कलनाय कलाय च ।
कालचक्राय चक्राय षट्चक्राय च चक्रिणे ॥ २० ॥

अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥

सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय सरूपाय हरये परमात्मने ॥ २२ ॥

अजयायादिदेवाय ह्यक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ २३ ॥

नमोऽस्तु घोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्हाय शम्भवे ॥ २४ ॥

अमोघाय गुणौघाय ह्यनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५ ॥ [नाथाय]

मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय ते नमः ॥ २६ ॥

व्याघ्रपादाय ते व्याघ्रकर्मणे व्यापकाय च ।
विकटास्याय वीर्याय विष्टरश्रवसे नमः ॥ २७ ॥

विकीर्णनखदम्ष्ट्राय नखदम्ष्ट्रायुधाय च ।
विश्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय वित्ताय विस्तीर्णवदनाय च ॥ २९ ॥

विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥

वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥

विडम्बनाय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विवादाय नमो व्याहृतये नमः ॥ ३२ ॥

विरासाय विकल्पाय महाकल्पाय ते नमः ।
बहुकल्पाय कल्पाय कल्पातीताय शिल्पिने ॥ ३३ ॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्क्ष्याय तरुणाय तरस्विने ॥ ३४ ॥

रसनायान्तरिक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३५ ॥

तक्षकाय तनुत्राय तटिते तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३६ ॥

शतपत्राय तार्क्ष्याय स्थितये शान्तमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३७ ॥

नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३८ ॥

नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्रजठराय च ॥ ३९ ॥

सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ४० ॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षीणाय सुभिक्षाय सूराध्यक्षाय शौरिणे ॥ ४१ ॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४२ ॥

कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४३ ॥

शत्रुघ्नाय ह्यविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय मधुघ्नाय भूतघ्नाय नमो नमः ॥ ४४ ॥

भूतपालाय भूताय भूतावासाय भूतिने ।
भूतभेतालघाताय भूताधिपतये नमः ॥ ४५ ॥

भूतग्रहविनाशाय भूतसम्यमिने नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४६ ॥

सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय सर्वाय सर्वार्तिहरये नमः ॥ ४७ ॥

सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४८ ॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४९ ॥

सर्वाभिचारहन्त्रे च सर्वोत्पातविघातिने ।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥ ५० ॥

बहुशृङ्गाय शृङ्गाय महाशृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५१ ॥

महादेवाय देवाय मातुलुङ्गधराय च ।
महामायाप्रसूताय मायिने जलशायिने ॥ ५२ ॥

महोदराय मन्दाय मदनाय मदाय च ।
मधुकैटभहन्त्रे च माधवाय मुरारये ॥ ५३ ॥

महावीर्याय धैर्याय चित्रवीर्याय ते नमः ।
चित्रकर्माय चित्राय नमस्ते चित्रभानवे ॥ ५४ ॥

मायातीताय मायाय महावीराय ते नमः ।
महातेजाय बीजाय तेजोधाम्ने च बीजिने ॥ ५५ ॥

तेजोमय नृसिंहाय तेजसांनिधये नमः ।
महादम्ष्ट्राय दम्ष्ट्राय नमः पुष्टिकराय च ॥ ५६ ॥

शिपिविष्टाय पुष्टाय तुष्टये परमेष्ठिने ।
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ॥ ५७ ॥

नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ।
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ॥ ५८ ॥

वैकुण्ठाय विकुण्ठाय केशिकण्ठाय कण्ठिने ।
कण्ठीरवाय लुण्ठाय निश्शठाय हठाय च ॥ ५९ ॥

सत्त्वोद्रिक्ताय कृष्णाय रजोद्रिक्ताय वेधसे ।
तमोद्रिक्ताय रुद्राय ऋग्यजुस्साममूर्तये ॥ ६० ॥

ऋतुध्वजाय कालाय मन्त्रराजाय मन्त्रिणे । [राजाय]
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६१ ॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिवन्द्याय त्रितत्त्वज्ञानिने नमः ॥ ६२ ॥

अक्षोभ्यायानिरुद्धाय ह्यप्रमेयाय भानवे ।
अमृताय ह्यनन्ताय ह्यमितायामराय च ॥ ६३ ॥

अपमृत्युविनाशाय ह्यपस्मारविघातिने ।
अन्नदायान्नरूपाय ह्यन्नायान्नभुजे नमः ॥ ६४ ॥

आद्याय निरवद्याय वेद्यायाद्भुतकर्मणे ।
सद्योजाताय सन्ध्याय वैद्युताय नमो नमः ॥ ६५ ॥

विद्यातीताय शुद्धाय रागतीताय रागिणे ।
योगीश्वराय योगाय गोहिताय गवाम्पते ॥ ६६ ॥

गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रवृद्धाय प्रधानपुरुषाय च ॥ ६७ ॥

पद्माभाय सुनाभाय पद्मनाभाय भासिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६८ ॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६९ ॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय ब्रह्मनेत्रे नमो नमः ॥ ७० ॥

ब्रह्मादये ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७१ ॥

परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तदाऽश्वशिरसे नमः ॥ ७२ ॥

अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदम्ष्ट्राय लोलाय ललिताय च ॥ ७३ ॥

लावण्याय लवित्राय नमस्ते भासकाय च । [लावकाय]
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७४ ॥

रसद्वीपाय दीप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७५ ॥ [ दृष्णिमूलाय ]

पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वगं सर्वतोमुखम् ॥ ७६ ॥

सर्वतः पाणिपादोरुं सर्वतोऽक्षि शिरोमुखम् ।
सर्वेश्वरं सदातुष्टं सत्त्वस्थं समरप्रियम् ॥ ७७ ॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७८ ॥

महारूपं महावक्त्रं महादम्ष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७९ ॥

आनाभेर्ब्रह्मणोरूपामागलाद्वैष्णवं वपुः ।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम् ॥ ८० ॥

नमोऽस्तु नारायण नारसिंह
नमोऽस्तु नारायण वीरसिंह ।
नमोऽस्तु नारायण क्रूरसिंह
नमोऽस्तु नारायण दिव्यसिंह ॥ ८१ ॥

नमोऽस्तु नारायण व्याघ्रसिंह
नमोऽस्तु नारायण पुच्छसिंह ।
नमोऽस्तु नारायण पूर्णसिंह
नमोऽस्तु नारायण रौद्रसिंह ॥ ८२ ॥

नमो नमो भीषणभद्रसिंह
नमो नमो विज्ज्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह
नमो नमो निर्मलचित्तसिंह ॥ ८३ ॥

नमो नमो निर्जितकालसिंह
नमो नमः कल्पितकल्पसिंह ।
नमो नमः कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥ ८४ ॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्विष्णुरेव च ।
पृथ्वीत्वमन्तरिक्षस्त्वं पर्वतारण्यमेव च ॥ ८५ ॥

कलाकाष्ठादिलिप्तिस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्यं च पक्षमासस्तुवत्सरम् ॥ ८६ ॥

युगादिर्युगभेदस्त्वं सम्योगो युगसन्धयः ।
नित्यं नैमित्तिकं काम्यं महाप्रलयमेव च ॥ ८७ ॥

करणं कारणं कर्ता भर्ता हर्ता हरिस्स्वराट् ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ८८ ॥

प्राणस्त्वं प्राणिनाम्प्रत्यगात्म त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ८९ ॥

ज्योतिर्लोकस्वरूपस्त्वं ज्योतिर्ज्ञो ज्योतिषाम्पतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९० ॥

हन्ताकारो निराकारो वेदाकारश्च शङ्करः ।
अकारादिक्षकारान्तः ओङ्कारो लोककारकः ॥ ९१ ॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दम्ष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९२ ॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिः लोकात्मा लोकलोचनः ॥ ९३ ॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता महाकर्ता कृताकर्ता कृतागमः ॥ ९४ ॥

अनादिस्त्वमनन्तस्त्वमभूतोभूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९५ ॥

त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुस्सखा ।
सुहृदश्चात्तरूपस्त्वं त्वां विना नात्र मे गतिः ॥ ९६ ॥

नमस्ते मन्त्ररूपाय ह्यस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ ९७ ॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ ९८ ॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ ९९ ॥

धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे विधात्रे च सन्धात्रे च धराय च ॥ १०० ॥

दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमोऽस्तु ते ॥ १०१ ॥

सीरध्वजाय सीराय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्ष मालिने ॥ १०२ ॥

असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविघातिने ॥ १०३ ॥

सुकर्मणे मन्मथाय नमो मर्माय मर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०४ ॥

कवये पद्मगर्भाय भूगर्भाय कृपानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०५ ॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०६ ॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकनिहन्त्रे च हिरण्यनयनाय च ॥ १०७ ॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृङ्गाय निःशृङ्गाय च शृङ्गिणे ॥ १०८ ॥

भैरवाय सुकेशाय भीषणायान्त्रमालिने ।
चण्डाय तुण्डमालाय नमो दण्डधराय च ॥ १०९ ॥

अखण्डतत्त्वरूपाय कमण्डलुधराय च । [श्रीखण्ड]
नमस्ते दण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११० ॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ १११ ॥

नमो हरिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११२ ॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय ह्यन्तरिक्षस्थिताय च ॥ ११३ ॥

कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तजिह्वसिंहाय अनन्तगतये नमः ॥ ११४ ॥

नमोऽस्तु वीरसिंहाय बहुसिंहस्वरूपिणे ।
नमो विचित्रसिंहाय नारसिंहाय ते नमः ॥ ११५ ॥

अभयङ्करसिंहाय नरसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सप्तसामस्वरूपिणे ॥ ११६ ॥

सप्तधातुस्वरूपाय सप्तच्छन्दोमयाय च ।
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ॥ ११७ ॥

सप्तार्चीरूपदम्ष्ट्राय सप्ताश्वरथरूपिणे ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय नमो नमः ॥ ११८ ॥

श्रीवत्साय सुवेषाय श्रुतये श्रुतमूर्तये ।
शुचिश्रवाय शूराय सुभोगाय सुधन्विने ॥ ११९ ॥

शुभ्राय सुरनाथाय सुलभाय शुभाय च ।
सुदर्शनाय सूक्ताय निरुक्ताय नमो नमः ॥ १२० ॥

सुप्रभावस्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय सुखाय च ॥ १२१ ॥

सुनखाय सुदम्ष्ट्राय सुरथाय सुधाय च ।
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ॥ १२२ ॥

साङ्ख्याय सुरमुख्याय प्रख्यातप्रभवाय च ।
खगेन्द्राय मृगेन्द्राय नगेन्द्राय धृवाय च ॥ १२३ ॥

नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नागाय नानारूपधराय च ॥ १२४ ॥

नागेश्वराय नग्नाय नमितायामिताय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२५ ॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय श्री नृसिंहाय ते नमः ॥ १२६ ॥

विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १२७ ॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १२८ ॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १२९ ॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३० ॥

सालग्रामनिवासाय क्षीराब्धिनिलयाय च ।
श्रीशैलाद्रिनिवासाय शैलवासाय ते नमः ॥ १३१ ॥

योगिहृत्पद्मवासाय महाहंसाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३२ ॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्रधरायैव रक्तवस्त्रधराय च ॥ १३३ ॥

रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्गमाय धुराय च ॥ १३४ ॥

दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय दीप्ताय दुर्दर्शाय द्रुमाय च ॥ १३५ ॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दीप्तवक्त्राय उधृर्ताय नमो नमः ॥ १३६ ॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय ह्याकर्णनयनाय च ॥ १३७ ॥

वन्द्याय परिवेषाय रथ्याय रसिकाय च ।
ऊर्ध्वास्यायोर्ध्वदेहाय नमस्ते चोर्ध्वरेतसे ॥ १३८ ॥

पद्मप्रध्वंसिकान्ताय शङ्खचक्रधराय च ।
गदापद्मधरायैव पञ्चबाणधराय च ॥ १३९ ॥

कामेश्वराय कामाय कामरूपाय कामिने ।
नमः कामविहाराय कामरूपधराय च ॥ १४० ॥

सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ।
नमः सोमाय वामाय वामदेवाय ते नमः ॥ १४१ ॥

सामस्वराय सौम्याय भक्तिगम्याय ते नमः ।
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ॥ १४२ ॥

भीष्माय भीकरायैव भीम विक्रमणाय च ।
मृगग्रीवाय जीवाय जिताय जितकाशिने ॥ १४३ ॥

जटिने जामदग्न्याय नमस्ते जातवेदसे ।
जपाकुसुमवर्णाय जप्याय जपिताय च ॥ १४४ ॥

जरायुजायाण्डजाय स्वेदजायोद्भिदाय च ।
जनार्दनाय रामाय जाह्नवीजनकाय च ॥ १४५ ॥

जराजन्मविदूराय प्रद्युम्नाय प्रबोधिने ।
रौद्रजिह्वाय रुद्राय वीरभद्राय ते नमः ॥ १४६ ॥

चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ।
इन्द्रियायेन्द्रियज्ञाय नम इन्द्रानुजाय च ॥ १४७ ॥

अतीन्द्रियाय सान्द्राय इन्दिरापतये नमः ।
ईशानाय च हीड्याय हीप्सिताय त्विनाय च ॥ १४८ ॥

व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ।
व्योमोद्धराय च व्योमवक्त्रायासुरघातिने ॥ १४९ ॥

नमस्ते व्योमदम्ष्ट्राय व्योमवासाय ते नमः ।
सुकुमाराय माराय शिंशुमाराय ते नमः ॥ १५० ॥

विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ।
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ॥ १५१ ॥

एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ।
चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ॥ १५२ ॥

षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ।
धर्मार्थकाममोक्षाय विमुक्ताय नमो नमः ॥ १५३ ॥

भावशुद्धाय साध्याय सिद्धाय शरभाय च ।
प्रबोधाय सुबोधाय नमो बुद्धिप्रदाय च ॥ १५४ ॥

स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ।
प्रियश्रवाय श्राव्याय सुश्रवाय श्रवाय च ॥ १५५ ॥

ग्रहेशाय महेशाय ब्रह्मेशाय नमो नमः ।
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ॥ १५६ ॥

उग्राय चोग्रवेगाय उग्रकर्मरताय च ।
उग्रनेत्राय व्यग्राय समग्रगुणशालिने ॥ १५७ ॥

बालग्रहविनाशाय पिशाचग्रहघातिने ।
दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ॥ १५८ ॥

वृषध्वजाय वृष्ण्याय वृषभाय वृषाय च ।
उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ॥ १५९ ॥

नमस्ते देवदेवेश नमस्ते मधुसूदन ।
नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय ॥ १६० ॥

नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ।
नमस्ते नारसिंहाय नमस्ते गरुडध्वज ॥ १६१ ॥

यज्ञध्वज नमस्तेऽस्तु कालध्वज जयध्वज ।
अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ॥ १६२ ॥

सिंहनेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ।
धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ॥ १६३ ॥

पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ।
नमो नमस्ते जयसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६४ ॥

नमो नमस्ते गुरुसिंहरूप नमो नमस्ते रणसिंहरूप ।
नमो नमस्ते गुरुसिंहरूप नमो नमस्ते लघुसिंहरूप ॥ १६५ ॥

ब्रह्म उवाच

उद्वृत्तं गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १६६ ॥

अतिरौद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वैता देवताः सर्वाः शङ्कितास्त्वामुपागताः ॥ १६७ ॥

एतान्पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १६८ ॥

सर्वान् ऋषिगणान्सप्तमातृर्गौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगाणनपि ॥ १६९ ॥

प्रसीद त्वं महासिंह ह्युग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तभावं च धारय ॥ १७० ॥

इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७१ ॥

मार्कण्डेय उवाच

दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणानेन सन्तुष्टः सौम्यभावमधारयत् ॥ १७२ ॥

अब्रवीन्नारसिंहस्तान् वीक्ष्य सर्वान्सुरोत्तमान् ।
सन्त्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७३ ॥

श्रीनृसिंह उवाच

भो भो देवगणाः सर्वे पितामहपुरोगमाः ।
शृणुध्वं मम वाक्यं च भवन्तु विगतज्वराः ॥ १७४ ॥

यद्धितं भवतां मानं तत्करिष्यामि साम्प्रतम् ।
सुरा नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७५ ॥

शृणोति श्रावयति वा पूजां ते भक्तिसम्युतः ।
सर्वान्कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७६ ॥

यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ १७७ ॥

सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते नरः ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १७८ ॥

सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
यो नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १७९ ॥

भूतभेतालकूष्माण्ड पिशाचब्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा सिनी बालग्रहादयः ॥ १८० ॥

दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च सन्ध्याग्रहाः सर्वे चण्डालग्रहसञ्ज्ञिकाः ॥ १८१ ॥

निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगश्च हृद्रोगः शूरापस्मार एव च ॥ १८२ ॥

एकाहिकं द्व्याहिकं च चातुर्धिकमहाज्वरम् ।
अथ यो व्याधयश्चैव रोगा रोगाधिदेवताः ॥ १८३ ॥

शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणाकुलाः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८४ ॥

जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषान्यमृततां यान्ति नृसिंहस्मरणात्सुराः ॥ १८५ ॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८६ ॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १८७ ॥

सुपुत्रां धनधान्यं च पशूम्श्च विविधानपि ।
एतत्सर्वमवाप्नोति नृसिंहस्य प्रसादतः ॥ १८८ ॥

जलसन्तरणे चैव पर्वतारोहणे तथा ।
वनेऽपि विचिरन्मर्त्यो व्याघ्रादि विषमे पथि ॥ १८९ ॥

बिलप्रवेशे पाताले नारसिंहमनुस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पकः ॥ १९० ॥

मुच्यते सर्वपापेभ्यः कृतघ्न स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृ विनिन्दकः ॥ १९१ ॥

असत्यस्तु सदा यज्ञनिन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बषैः ॥ १९२ ॥

बहुनात्र किमुक्तेन स्मृत्वा तं शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यः नृसिंहस्तत्र गच्छति ॥ १९३ ॥

गच्छन् तिष्ठन् श्वपन्मर्त्यः जाग्रच्छापि प्रसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९४ ॥

पुमान्नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।
नारी सुभगतावेति सौभाग्यं च सुरूपताम् ॥ १९५ ॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी द्विजो भवेत् ॥ १९६ ॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ १९७ ॥

मार्कण्डेय उवाच

इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्य लीलया ।
प्रह्लादस्याभिषेकस्तु ब्रह्मणे चोपदिष्टवान् ॥ १९८ ॥

श्रीशैलस्य प्रदेशे तु लोकानां हितकाम्यया ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ १९९ ॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभिषिच्य च ।
दैवतैः सह सुप्रीतो ह्यात्मलोकं ययौ स्वयम् ॥ २०० ॥

हिरण्यकशिपोर्भीत्या प्रपलाय शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकसप्ततिः ॥ २०१ ॥

नृसिंहेन हते दैत्ये तथा स्वर्गमवाप सः ।
दिक्पालकाश्च सम्प्राप्तस्त्वं स्वस्थानमनुत्तमम् ॥ २०२ ॥

धर्मे मतिः समस्तानां जनानामभवत्तदा ।
एतन्नामसहस्रस्तु ब्रह्मणा निर्मितं पुरा ॥ २०३ ॥

पुत्रानध्यापयामास सनकादीन्महामुनीन् ।
ऊचुस्ते तद्गतः सर्वे लोकानां हितकाम्यया ॥ २०४ ॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०५ ॥

अस्य स्तोत्रस्य पाठनात्विशुद्ध मनसोभवन् ।
सनत्कुमारात्सम्प्राप्तौ भरद्वाजो मुनिस्तदा ॥ २०६ ॥

तस्मादाङ्गीरसः प्राप्तस्तस्मात्प्राप्तो महामतिः ।
जग्राह भार्गवस्तस्मादग्निमित्राय सोऽब्रवीत् ॥ २०७ ॥

जैगीषव्याय सप्राह ऋतुकर्णाय सम्यमी ।
विष्णुमित्राय सप्राह सोऽब्रवीच्छ्यवनाय च ॥ २०८ ॥

तस्मादवाप शाण्डिल्यो गर्गाय प्राह वै मुनिः ।
कृतुञ्जयाय स प्राह सोऽपि बोधायनाय च ॥ २०९ ॥

क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ।
सिंह तेजास्तु तस्माच्च शिवप्रियायनै ददौ ॥ २१२ ॥

उपदिष्टोस्म्यहं तस्मादिदं नामसहस्रकम् ।
तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न च ॥ २१३ ॥

मया च कथितं नारसिंहस्तोत्रमिदं तव ।
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ॥ २१४ ॥

सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ।
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ॥ २१५ ॥

प्राप्यसे महतीं सिद्धिं सर्वाङ्कामान्नरोत्तम ।
अयमेव परोधर्मस्त्विदमेव परं तपः ॥ २१६ ॥

इदमेव परं ज्ञानमिदमेव महद्व्रतम् ।
अयमेव सदाचारो ह्ययमेव महामखः ॥ २१७ ॥

इदमेव त्रयो वेदाः शास्त्राण्यागमानि च ।
नृसिंहमन्त्रादन्यत्र वैदिकस्तु न विद्यते ॥ २१८ ॥

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
कथितं नारसिंहस्य चरितं पापनाशनम् ॥ २१९ ॥

सर्वमन्त्रमयं तापत्रयोपशमनं परम् ।
सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२० ॥

॥ओं नम इति श्रीनृसिंहपुराणे लक्ष्मीनृसिंह दिव्य सहस्रनामस्तोत्रमन्त्रराजः द्विशततमोध्यायः समाप्तः ॥

About Sahasranamam

In Hinduism, a Sahasranamam (Sanskrit: सहस्रनामन्, Sahasranāman) literally means "a thousand names." It's a genre of devotional hymn (stotra literature) where a particular deity is glorified and remembered by reciting one thousand of their names, attributes, or epithets.

Here's a breakdown of what Sahasranamams are and their significance:

  • A Thousand Names: The core of a Sahasranamam is a list of exactly 1000 names (though sometimes there might be a few more, like 1008, as 108 is also a sacred number, and often 1000 is used metaphorically to mean "many"). Each name describes a quality, characteristic, power, or manifestation of the deity.

  • Genre of Stotra: Sahasranamams are a specific type of stotra, which are hymns of praise. They are often found within larger Hindu scriptures like the Puranas or epics.

  • Focus on a Deity: Each Sahasranamam is dedicated to a specific god or goddess. Some of the most well-known include:

    • Vishnu Sahasranamam: The most popular and widely recited Sahasranamam, found in the Anushasana Parva of the Mahabharata. It lists a thousand names of Lord Vishnu, the preserver deity.
    • Shiva Sahasranamam: Listing a thousand names of Lord Shiva, the destroyer and transformer. Also found in the Mahabharata and other Puranas.
    • Lalita Sahasranamam: Dedicated to Goddess Lalita Tripurasundari, a form of the Divine Mother (Shakti). It's very popular, especially in South India.
    • Ganesha Sahasranamam, Hanuman Sahasranamam, Lakshmi Sahasranamam, Durga Sahasranamam, etc.

  • Beyond Literal Names: While they are called "names," many of the entries in a Sahasranamam are not simply proper nouns. They are adjectives, epithets, philosophical concepts, and descriptions of the deity's actions, qualities, and relationships to the universe. For example, in the Vishnu Sahasranamam, you'll find names like "Sarva" (He who is everything), "Avyaya" (He who is immutable), "Bhutabhavana" (He who nourishes all beings), and so on.

  • Method of Worship: Sahasranamams are used in various forms of worship:

    • Sravana: Listening to the recitation of the names and glories of God.
    • Nama-sankirtana: Chanting the names of God, often rhythmically, sometimes set to music.
    • Smarana: Recalling divine deeds and teachings.
    • Archana: Worshipping the divine with ritual repetition of divine names, often accompanied by offering flowers or other sacred items with each name.

  • Benefits of Recitation: Devotees believe that regularly chanting or listening to a Sahasranamam with devotion brings numerous benefits:

    • Spiritual Elevation: Deepens one's connection with the deity and promotes spiritual growth.
    • Mental Clarity and Peace: Calms the mind, reduces stress, and enhances focus and concentration.
    • Protection: Creates a protective shield against negative energies, obstacles, and misfortunes.
    • Purification: Cleanses the mind, body, and soul of sins and negative karma.
    • Fulfillment of Desires: Can help in fulfilling righteous desires.
    • Moksha (Liberation): Considered a powerful tool on the path to liberation from the cycle of birth and death.
    • Health and Well-being: Believed to have positive effects on physical and mental health.

In essence, a Sahasranamam is a profound and comprehensive way to meditate upon, glorify, and invoke the multifaceted aspects and blessings of a chosen deity in Hinduism.